________________
३४४४४४४४४8888888888888888888
(२३१)
अन्यथा त्वतितप्ते हि गोलके पावकोऽस्ति वै । कुतो न जायते धूमः पावकस्य स्थितौ वद ॥
(२३२) इति न्यायमतं प्रोक्तं न्यायदर्शनवाङ्मये । गुणो दोषो मया प्रोक्तं येनेष्टं तेन गम्यताम् ॥ (२३३) त्रिकालवर्जितो यः स्यात् साध्यसाधनः खलु । सम्बन्धादिस्तदालम्बमूहाख्यापरनामकम्
॥
(२३४) उपलब्धेतरोद्भूतं विज्ञानं सत्येवास्मिन् इदं चेति तर्कस्तार्किकशेखरैः ॥
परिकीर्तितम् ।
(२३५) स्वार्थपरार्थभेदेन त्वनुमानं द्विधा मतम् । आत्मीये खलु संदेहे स्वीयतर्कादिना सदा ॥
(२३६) संदेहो यत्र निर्गच्छेत् तत् स्वार्थमनुमानकम् । हालिकोऽसौ वनं जातो गोपो वा चारयन् पशून् ॥ 8888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ४०