________________
88888888888888888888888888888888888888888888883
8888888888888888
(२२५) यद्वा तद्वास्तु नैवेह पक्षपातो विधीयते। नानाव्यक्तिग्रहो येन सधर्मो जातिरस्तु वै॥
(२२६) प्रत्यक्षादिप्रभेदो हि प्रतिपाद्यसविस्तरम्। अनुमाने प्रमाणेऽपि विवादश्चोपतिष्ठते॥
- (२२५)व्यभिचारादिहीनेन हेतुना व्याप्तिपूर्वकम्। अनुमानं बुधाः प्राहुरुपसंहारपूर्वकम्॥
(२२८) व्यभिचारादिकं नैव मनुते स्यान्मतानुगः। हेतुनैकेन साध्यस्य सिद्धिं स्वीकुरुतेतराम्॥ -
(२२९) वह्नौ सत्येव धूमस्य चोत्पत्तिदृश्यते क्षितौ। धूमदर्शनतो वह्निः पर्वते चानुमीयते॥
(२३०) कारणे सति कार्यस्य चोत्पत्तिर्जायते ध्रुवम्।
नैवायं नियमो लोके विध्नात् कार्य न जायते॥ GBBBBBBBBBBBBBBEREBEBSBEREBRER
श्रीजैनसिद्धान्तकौमुदी : ३६
888888888888888888888888888888888888888888881