________________
888888888888888888888888888888888888888888)
B88888888888888888888888888888888
(२१९) तथापि कुण्डले हारे चाङ्गुलीयकभूषणे। सुवर्णनिर्मितं सर्वं सुवर्णस्यैव भूषणम्॥
(२२०) इदं हि चोर्ध्वसामान्यं भणितं जिनशासने। सामान्यं द्विविधं न्याये ब्याप्यव्यापकभेदतः॥
(२२१) पृथित्वादिकसामान्यं व्याप्यं तन्मात्रवर्तनात्। सत्तारख्यं व्यापकं ज्ञेयं द्रव्य-मात्रविवर्तनात्॥
(२२२) स्वयं नित्यो ह्यनेकेषु यो धर्म विद्यते खलु। समवायेन नित्येन, सम्बन्धेन गुणादिषु॥
(२२३) स धर्मो जातिशब्देन कथ्यते न्यायशासने। सम्बधसमवायं हि जैनेन्द्रैःव मन्यते॥
(२२४) नानाव्यक्तिषु यो धर्म एकाकारतया हियः।
भासते सैव जातिर्हि, चाहतामूर्ध्वतादिकम्॥ B88888888888888888888888888688688688
श्रीजैनसिद्धान्तकौमुदी : ३८
88888888888888888888888888888888888888888888)