________________
१४४४४४४४४४४88888888888888
(२१३)
विभिन्नकारणैर्जातं ज्ञानं शब्दजं चोपमानं हि गवयो
सव्यावहारिकम् । गोसदृशस्तव ॥
(२१४) अनेनैव हि ज्ञायेत गोऽभिन्नो गवयस्त्वसौ । असौ शब्दं विहायैव गोऽभिन्नो गवयो भुवि ॥ (२१५)
तिर्यगूर्ध्वादि भेदेव सामान्यं द्विर्विचारितम् । सर्वासां हि गवां व्यक्तौ दृश्यते चैकरूपता ॥
(२१६)
पुद्गलादिकयोगतः ।
भिन्नेष्वपि सर्वेषु पुच्छलाङ्गूलश्रृंङ्गादि सर्वत्रैव हि दृश्यते ॥
(२१७)
तच्च तिर्यक्त्व सामान्यं तिर्यचे नैव भिद्यते । तिर्यक् सामान्यमेवैतद् मन्यते जैनशासने ॥
(२१८)
ऊर्ध्वसामान्यमेवैतद्
सुवर्णकटकादिषु ।
सौवर्णिक पर्यायेन प्रेष्यते विषमादिकम् ॥
8888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ३७