________________
४४४४४
88888888888888
(२०७) नानुमानं न न प्रत्यक्षं भिन्नकारणसम्भवम्। वर्तमानमतीतांशद्वाभ्यां करणजं पुनः ॥
(२०८) समाने वस्तुनि यच्च दृष्टे कालविपर्यये । नष्टे चाति तथा दृष्टे देशेनापि भिदां गते ॥
(२०९) सैवैषा शाटिका चास्ति काली पूर्यां धनार्जित । पाल्यामपि यज्ज्ञानं प्रत्यभिज्ञाभिधात्मकम् ॥
(२१०)
तत्रांशे हि च त्वतीतांशं प्रत्यक्षं चेदमांशके ।
प्रत्यक्षं नानुमानं तत् नैव स्मरणमुच्यते ॥
(२११)
भिन्नकारणजातं च
कृतकालविपर्ययम् । प्रत्यक्षं वर्तमानं च स्मरणं चापि भावि च ॥
(२१२) अनुमानं व्याप्तिजं भाविप्रत्यभिज्ञा भिदां गता । जैनागमे त्विदं ज्ञानं परोक्षं परिकीर्तितम् ॥
388888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ३६