________________
8888888888888888888888888888888888888888888888
8888888888888888888888888888888888888888
(२०१) | जैनागमे हि तीर्थेशाः पञ्चमज्ञानसंयुताः। | सर्वज्ञाः कथिता सर्वे तीर्थस्यापि विधायकाः॥
(२०२) श्रुताख्यं हि प्रमाणेन यज्ज्ञानं जायते शाब्दं तच्च प्रमाणं जैनागम समुदर्भ वम्॥
(२०३) जैनागम विशेषेण चान्यागमसमुद्भवम्। न प्रमाणमिति जैना मन्यन्ते साधुदृष्टयः॥
(२०४) निष्पक्षो भगवानहन् तच्छास्त्रं पक्षवर्जितम्। तेन जैनागमाच्चान्यच्छाब्दं नैव प्रमाणभाक्॥
(२०५) संस्कारभवं ज्ञानं स्मरणात्मकम्। प्रथमं चानुभूतं यत् पौनः पुन्येन शीलितम्॥
(२०६) | जातं संस्कारजं पश्चात् तज्ज्ञानं स्मरणात्मकम्।
तं स्मरामि महातीर्थं पित्रा सागतवानहम्॥ B888888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ३५
888888888888888888888ങ്ങി