________________
४४४४४
88888888888888
( १९५)
इति जैनमतं चारु भणितं वर्णितं एवं चान्यमते चापि भेदोऽपि बहु
388
मया ।
वर्तते ॥
(१९६)
सता ।
पापीयान् दृष्टिवादोऽयं जानता विदुषा स्वागमव्यसनेनैव सन्नान्यं नैव गृह्यते ॥
( १९७)
प्रमाणं स्यादयुतं वाक्यं सांगिरन्ति जिनेश्वराः । परे सांशयिकं वादं नाङ्गीकुर्वन्ति कर्हिचित् ॥ ( १९८)
स्पष्टं केवलं ज्ञानं मया पूर्वं प्ररूपितम् । सार्थकं सप्रभेदं च सकलं विकलं न हि ॥
( १९९) तद्वान् दोषविनिर्मुक्तश्चार्हन्नेव न तदुक्तमागमश्चैतत् प्रमाणं गणिभिः कृतम् ॥
चापरः ।
88888888888888 श्रीजैन सिद्धान्तकौमुदी : ३४
(२००) कर्मभिश्च कृतं विश्वं न चैव चापरेण हि । ईश्वरेण च विभुना निष्कामेन कदाचन ॥
४४४४
8888888