________________
88888888888888888888888888
(१८९) कुड्यादि व्यवधाने च विज्ञो दति सत्त्वरम् । नाहं पश्यामि क्वपि त्वां वद मित्र ! निजस्थितिम् ॥
(१९०)
इति न्यायविदां शैली दृष्टान्तेन बलीयसा । दिग्दर्शनं मयाऽकारि विदाङ्कुर्वन्तु सूरयः ॥ (१९१) श्रीमज्जैनमतं चात्र कथयामि सुधीश्वराः । शृण्वन्तु सावधानेन, रोचते तच्च मन्यताम् ॥ (१९२) स्वदेशस्थितं चक्षुर्व्योमगं वायुयानकम् । गृह्णाति नयनं श्रोत्रं शृणोति तद्ध्वनिं पुनः ॥
(१९३) कुड्यान्तरिते द्रव्ये प्राप्तं तत्र न लोचनम् । तेन नो वेत्ति रूपादि नायं दोषोऽत्र विद्यते ॥
( १९४) दूरस्थोऽपि वरः शब्दः कटुर्वा श्रवणान्तरे । शृणोमि भाषते लोको न शृणोमि न वेद्मि च ॥
888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ३३