________________
88888888888888888
(१६५) प्रमाणं केवलं चैकं प्रत्यक्षं चारुवाङ्मते। चारु प्रियं सदा वक्तिं चार्वाकं मनुते जनः॥
8888888888888888888888888888888888888888888
चारु आवक्ति यो लोके, अण्प्रत्यययोगतः। | यणि चजोरिति कुत्वे चार्वाकश्च यथार्थकः॥
(१६७) प्रत्यक्षं प्रमाणं च सर्वैरेव च स्वीकृ | तस्मिन् सति न वाचान्यत् प्रमाणं मन्यते बुधैः॥
(१६८) स्वीकुर्वाणैश्च विद्वद्भिरेवकारो निराकृतः। प्रमाणत्रितयं नैव स्वीकरोति स मुग्धधीः॥
ലാഭ88888888888888888
®| बुधो बौद्धः प्रमाणे द्वे स्वीकरोत्यनुमा सह। ® परे त्रीणि प्रमाणानि मन्यन्ते झुपमायुतम्॥
(१७०) नैयायिकाश्च चत्वारि प्रमाणानि वदन्ति वै। | शब्दाख्यं प्रमाणं तुरीयं तन्मते मतम्॥ B88888888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : २६