________________
8888888888888888
(१५९) करामलकवद् विश्वं द्रव्यपर्यायभेदतः। | स्वयं तत्र स्फुटत्येव महादर्श निजंवपुः॥
(१६०) ज्ञानमेव प्रमाणं हि सर्वैरेव हि स्वीकृताम्। प्रमेयानां पदार्थानां सिद्धिः स्याद्धि प्रमाणजम्॥
-
(R888888888888888888888888888888888888888888888
तेन ज्ञानप्रमाणं हि वर्णितं भेदपूर्वकम्। प्रमाणविषये विज्ञा विवदन्ते परस्परम्॥
(१६२) प्रमीयन्ते हि वस्तूनि तत् प्रमाणं विदुर्बुधाः। प्रमायाः करणं यत् तत् प्रमाणं न्यायशासने॥
8888888888888888888888888888888888888888888838
| चक्षुरादीन्द्रियाण्येव प्रमाणं ज्ञानसाधनम्। | पश्यामि चक्षुषा द्रव्यं कर्णाभ्यां शृणोमि च॥
(१६४) | निर्बाधं व्यवहारोऽयं दृश्यते जगतीतले।
इन्द्रियाणि च प्रमाणानि निर्दोषाणि नवागमे॥ B888888888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : २८