________________
888888888888888
(१२९) | मत्यादिसंगतं चित्तं मतिभेदप्रपञ्चकम्। | श्रुतेनानुगतं तच्च श्रुतार्थपर्यवेक्षकः॥
- (१३०) अवग्रहादयश्चापि पुरैव परिकीर्तिता। न संशयं विना चेहा, भिन्नं ज्ञानमतो द्वयम्॥
(१३१) चतुर्दशविधं जैनैः श्रुतज्ञानं प्रकीर्तितम्। तच्चापि युगमं प्रोक्तम् अङ्गान्तरबहिर्भिदा॥
(१३२) इमानि द्वादशाङ्गानि लिख्यन्ते मयका क्रमात्। सुत्रादीन्यपि चाङ्गानि विज्ञेयानि सुमेधसा॥
(१३३) आचाराङ्गं हि प्रथमं परं सूत्रकृताङ्गकम्। स्थानाङ्गञ्च तृतीयं हि समवायाङ्गं चतुर्थकम्॥
(१३४) . व्याख्याप्रज्ञप्तिकं बाणं ज्ञाताधर्मकथारसम्।
उपासकदशाङ्गं च सप्तमं कथितं बुध B888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : २३
88888888888888888888888
888888888888888888888 ട്