________________
88888888888888888888888888888888
श्रेयान्तकदशाङ्गञ्च ह्यष्टमं सूत्रमीरितम्। अनन्तरोपपत्तिं च नवमं चाङ्गमीरितम्॥
(१३६) प्रश्नव्याकरणं दिक्च विपाकसूत्ररुद्रकम्। दृष्टवादात्मकं सूत्रं द्वादशं कथितं
(१३७)
888888888888888888888888888888888888888888888888
प्रसङ्गात् कतिचिद् बाह्यान्यङ्गानि लिखितानि च। प्रासनिकं न वा त्याज्यमेषा रीतिः सनातनी॥
(१३८) औपपातिकसूत्रं च, राजप्रश्नीयकं तथा। जीवाभिगमसूत्रं च परा प्रज्ञापनाऽभिधा॥
(१३९) प्रज्ञप्तयोऽप्यनेका हि कथिताजिना इदानीमवधिज्ञानं द्विविधं लिख्यते मया॥
88888888888888888888888888888888888888888888
धं ह्यवधिज्ञानं जन्मना स्थानतोऽपि वा। जनुषा सर्वदेवानां तार्किकाणां तथैव च॥ KBERRB888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : २४