________________
8888888888888888
(११७) षड्विधं च रसं यद्धि विजानाति निरन्तरम्। रसनेन्द्रियमित्याहुः सततं रसतीह 'यत्॥
जिघ्रति भूमिगं गन्धं सौरभाऽसौरभं हि यत्। घाणेन्द्रियं विजानीहि घोणाग्रापरिवर्तनम्॥
8888888888888888888888888888888888888888888
व्योममात्रस्थितं शब्दं गृहणाति गगनं न तु। श्रवणेन्द्रियं च विज्ञेयं कर्णशष्कुलिसन्निभाम्॥
(१२०) विषयैः सह पञ्चापि, पञ्चज्ञानेन्द्रियाणि च। गणितानि यथायोग्यं भेदोऽप्यन्यो निरूप्यते॥
(१२१) निर्वृत्तिरूपकरणं च द्रव्येन्द्रियमुदीरितम्। इन्द्रियाणां हि रचना, पुद्गलैरेव जायते॥
(१२२) आकृतिश्चक्षुरादीनाम् सर्वैरेव विलोक्यते। @ निवृत्तिरिन्द्रियं ज्ञेयमुपकरणमिहोच्यते॥ Sas888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : २१
ISR9888888888888888888888888888888888888888888888