________________
8888888888888888
88888888888888888888888888888888888888888888
(१११) तच्चापि द्विविधं ज्ञेयं सव्यवहारि च तरि व्यवहारसाधकं चायं प्रलिधिर्नृपतेः सखा॥
(११२) आत्मोपकारकं ज्ञानं तच्चैव पारमार्थिकम्। नामुना लोककार्याणि सिध्यन्ति क्षारबीजवत्॥
(११३) सामान्य तो द्विधा ज्ञानं प्रत्यपादिविभेदतः। निरूप्य कति सन्तीह चेन्द्रियणिति प्रोच्यते॥
(११४) ज्ञानेन्द्रियाणि पञ्चैव, स्पर्शनघ्राणभदेतः। शीताशीतग्रहो येन जायते ननु देहिनः॥
88888888888888888888888888888888888888888888
स्पर्शेन्द्रियं देहव्यापि मन्यन्ते तार्किका अपि। अभ्यर्हितं पुरा तेन गण्यते जिनशासने॥
द्रव्याश्रितानि रूपाणि नीलपीतादिभेदतः। | नानाविधानि ज्ञायन्ते, चक्षुषा चेन्द्रियेण च॥ 38888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : २०