________________
8888888888888888
किमिन्द्रियं कायास्ति किमस्ति तत् प्रयोजनम्। कियन्तो विषया भेदा महान्तो विषया इमे॥
888888888888888888888888888888888888888888888)
प्रत्यक्षं त्रिविधं ज्ञानमवधिः प्रथमं मतम्। मनः परिणतिश्चेति द्वितीयं केवलं परम्॥
(१०७) . इन्द्रियैर्जनितं ज्ञानं परोक्षं परिकीर्तितम्। परयोगं विना क्वापि स्वतो नैवोपजायते॥
(१०८) मतिज्ञानान्वितं ज्ञानं श्रुताभ्याससमुद्भवम्। श्रुतज्ञानं च तद् विद्धि परोक्षमिदमप्यहो॥
88888888888888888888888888888888888888888888
स्पष्टं प्रत्यमेवेति विशदार्थविबोधकम। अस्पष्टं नेत्रजं ज्ञानं मन्दाद्यर्थ प्रकाशकम्॥
यथोपनेत्रजं ज्ञानं परोक्षं जिनशासने।
अन्याधीनेन जायेत हिमाच्छन्ने दिवाकरे॥ SBBBBBBBBBBBBBBBBBBBBBBBBBBBBBS
श्रीजैनसिद्धान्तकौमुदी : १६