________________
88888888888
मनसा लभ्यते यच्च तथैवावधिनापि च। * अचक्षुदर्शनं चैतत् आत्मचित्तोपयोगजम्॥
| दृश्यमात्रभिदं विशवं सर्वं चेह विलोक्यते। | मनसा चक्षुषा ज्ञाने दृश्यं विश्वं परे विदुः॥
88888888888888888888888
व्यञ्जनावग्रहं चैवमथावग्रहमेव सामान्यवग्रहं यच्च व्यञ्जनावग्रहं मतम्॥
(१०२) किं वस्तु कीदृशं चेति ह्यर्थावग्रह एव सः। निर्विकिल्पप्रभेदास्ते मन्यन्ते परतीर्थकैः॥
8888888888888888888888888888888888888888888888888
ज्ञानाब्धिमथने लीनैः मन्यन्ते जैनधीश्वरैः। ज्ञानभेदप्रभेदाश्च, कार्यकारणभेदतः॥
(१०४) | इदानीमिन्द्रियजन्यं ज्ञानं च वण्यते मया।
सप्रमाणं सदृष्टान्तं शृण्वन्तु ज्ञानशंसिनः॥ B888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १८