________________
8888888888888888
अतस्तत् केवलज्ञानं ब्रह्मज्ञानं सनातमनम्। आत्मज्ञानं परे प्राहः स्वस्वशास्त्रपरायणाः॥
एवं हि पञ्चकं ज्ञानं यथायोग्यं यथाक्रमम्। सप्रमाणं च दृष्टान्तसहितं मयकेरितम्॥
188888888888888888888888888888888888888888888889)
तेषां भेदाः प्रभेदाश्च कविभिर्वर्णिताः पुरा। सिंहावलोकमाश्रित्य कथ्यन्ते मयका पुनः॥
ള8888888888888888888ി
त्रिधा दर्शनं प्रोक्तं चक्षुरादि प्रभेदतः।। अचक्षुदर्शनं चापि वर्ण्यते मुनिपुङ्गवैः॥
(९७) परे तु दृश्यते यत् तत् सर्वमाहुर्हि दर्शनम्। अवध्याधुपयोगेन दृश्यते जिनशासने॥
(९८) चक्षुषा प्रेक्ष्यते यच्च चन्द्रियैरपि यच्च वै। | तच्चक्षुदर्शनं प्रोक्तं रूपादिमात्रदर्शकम्॥ B88888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १७