________________
8888888888888
(८७) . संयमे परया ऋद्धया घोरेण तपसा पुनः। ज्ञानावरणमूलस्य मूलतः प्रलयं ।
(८८) जायते केवलालोको, विश्वमालावभासकः। सर्वेषामपि द्रव्याणां पर्यायाणां विशेषतः॥
888888888888888888888888888888888888888888888838)
| आवेदको महान् भानुर्भानो सां विजित्वरः। | सुराऽसुरैर्नराधीशैः सर्वेश्चापि नमस्कृतः॥
* केवल च कथंतच्च सयुक्त्या वणर्यते *
ROB888888888888888888888888888888888888888888
ज्ञानान्तराणि सहाय्यं संश्रित्य कुर्वते क्रियाम। केवलं निरपेक्षं हि विश्वमात्रावभासकम्॥
| चक्रिणश्चाज्ञया सर्वे स्वाधिकार वितन्वते। चक्रीशश्च स्वया मत्या व्यवस्थां कुरुते सदा॥
| भास्करे केवले जाते पूर्वज्ञानचतुष्टयम्।
तत्रैव लीयते भानावुदिते ग्रहदीप्तयः॥ B88888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १६