________________
888888888888888
(५७) जैनी शैलिरियं प्रोक्ता, मन्यन्ते नापरे । | परिणामो यत्र वा दृष्टः, नश्वरः परिकीर्तितः॥
जीवो नश्वरस्तेषां मते पर्यायभेदतः। देवादिगतिमान् जीवो नैष दोषो जिनागमे॥
8888888888888888888888888888888888
यथा वास्तु तथा वास्तु नैव चास्ति ममाग्रहः। जैनागममतेनैव जीवरूपो मयोदितः॥
* अधर्मस्वरूपमाह *
888888888888888888888 കി
अधर्मस्य स्वरूपं हि कथ्यते चाहतां मते। पुद्गलानां च जीवानां गच्छतां गतिरोधकम्॥
(६१) हिंसात्मकोऽधर्मः जीवानां वधकारकः। रूढोऽसौ कथितः शास्त्रे यौगिकश्चेह गृह्यते॥
व्रजतां पथि पान्थानां वेगेन श्राम्यतामपि।
सघना शाखिनां छाया यथा गतिनिरोधका॥ SAB88888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ११