________________
PR88888888888888888888888888888865
| अनिच्छन्तोऽपि वै सार्था, विरमन्ति ध्रुवं तदा। विश्राम्यन्ति यथा तत्र, प्रकृते वेद तादृशम्॥
सिद्धरूपाश्च ते जीवा लघवो रिक्तकर्मणा। | उच्चैर्यान्ति स्वभावेन सिद्धायतनमेव हि॥
परत्र गमने शक्तिस्तेषां नास्ति निरोधकः। अधर्माख्याभिधोऽधर्मो रुणद्धयेव न संशयः॥
888888888888888888888
8888888888888888888888888888888888888888888888
वस्तु स्वभावो धर्मो लक्षणं जिनशासने। ® अधर्माख्यं वस्तु चैतत् स्वभावात् रोधयत्यलम्॥
* ज्ञानभेदछस्वरूपं वर्ण्यते *
प्रसङ्गतो ज्ञानभेद स्वरूपं वर्णयाम्यहम्। | हेयोपेयं विजानाति तज्ज्ञानं कथितं बुधैः॥
| तत्त्वाऽतत्त्वे च ज्ञायते येन तज्ज्ञानमीरितम्। | अवग्रहादिभेदेन तज्ज्ञानं चतुर्विधम्॥ GEBRUBRBEREBBBBBBBBBBBEERBEELS
श्रीजैनसिद्धान्तकौमुदी : १२