________________
8888888888888888888888888888888887
उपयोगलक्षणो जीवो गमने च करोति सः। | पीडयेन्नैव यो जीवान् स्वात्मवन्मनुते सदा॥
देहमात्रप्रमाणोऽसौ व्यापको न्यवनुन्वहि। स्वकर्मवशगो भूत्वा नाना योनिषु भ्राम्यति॥
88888888888888888888888888888888888888888888
बध्यते कर्मभिर्जीवो मुच्यते गतकर्मभिः। | संकोचश्च विकासश्च देहेऽस्मिन् दीपधर्मवत्॥
8888888888888888888888888888888888888888888888
यथा दीपो गृहेस्वल्पे स्वल्पया प्रभया हि सः। विद्योतयति तद् गेहं वस्तुजातं यथा सुखम्॥
कक्षे च वितते सैव वर्तिका वर्धनेन च। महताप प्रकाशेन तद् भासयतीति दृश्यते॥
एवमात्मागतस्थापि लूतया देहभागतः।
संकोच्य निजात्मानं तत्र तिष्ठति सर्वदा॥ B8888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १०