________________
४४४४४४४४४४४४४४४४४४४४४४४४४४४६ ३६४४
(४५)
सूक्ष्माश्च वादराश्चेति विभागो जिनशासने ।
सूक्ष्मासु वचाणवः प्रोक्ताः वादरा
दृष्टिगोचराः ॥
(४६)
आकाशे ते प्रतिष्ठन्ते स्वीयेन माहन्तेऽप्यवकाशं गगनं
परिणामतः ।
निजवाहनैः ॥
(४७)
आकाशस्योपकारं हि चैतावन्मात्रमेव हि । दत्त्वावकाशं चैतेभ्यः, विक्रियां नैतितद्गुणैः ॥
(४८) आकाशस्योपयोगं हि लक्षणं सप्रमाणकम् । मया व्यावर्णितम् चेह जीवलक्षणमुच्यते ॥ * प्रसङ्गाज्जीवस्वरूपं तस्योपकारं चाह * (४९) यो हि जीवति सर्वत्र देशकाले चलाचले । जीविष्यति त्वजीवज्च जीवोऽसौ कथितो बुधैः ॥ (५०) जीवप्राणने धातुर्हि भवादिषु गणितो बुधैः । पचादेरञ् विधानेन जीवः संपद्यते शिवः ॥
8888888888888888888888४४४४४ श्रीजैन सिद्धान्तकौमुदी : ६