________________
४४४४४४३
४४४४४४४४ * भेदमाह *
(२८) असंख्येयप्रदेशेऽसौ निरूपी निष्क्रियोऽपि सन् । एकं द्रव्यं समाख्यातो धर्मो धर्मविदां
वरैः ॥
४४४
(२९) प्रदेशबहुलं द्रव्यं व्यापकं प्रदेशेन विना हस्वदीर्घो न
めめと
(३०) प्रदेश बहुलैः सर्वे चर्चिताः व्याप्नुवन्ति जगत् सर्वं प्रदेशबहुला
* अधर्मलक्षणं, तस्योपयोगः *
(३१) सर्वशास्त्रनिषिद्धं यन्मन्दैर्लोकैः अधोगतिकरं शश्वद् सर्वेभ्यो
जिनशासने । स्मान्महानिति ।
( व्यवहार इति शेष: )
पर्वतादयः । जडा: ॥
प्रवतितम् । भयदायकम् ॥
(३२) अधर्मं तं विजानीहि सदा कार्याणामधर्म 888888888888888888888888888
निरोधकं
श्रीजैन सिद्धान्तकौमुदी : ६
धर्मविरोधकम् । जगदुर्जिना: ॥