________________
B88888888888888888888888888888888
68888888888888888888888
कायार्थी पथिकः कामं ब्रजन मार्गेऽतिवेगतः। कामं श्रान्तो न वा कोऽपि विरन्तुं नेहते पुनः॥
(३४) प्राप्याऽकस्माद् घनच्छायामगत्या तत्र तिष्ठति। छायैव रोधिका तस्य नान्यः सम्यग् विविच्यताम्॥
(३५) - तथैव गतिमन्तो हि पुद्गलाजीवराशयः। स्वभावतश्चोर्ध्वगन्तारो लोकान्तव्रजिष्णवः॥
(३६) छाया भोऽसावधर्मोऽपि तान् रुणद्धि न संशयः। निरोधलक्षणोऽधर्मः साधूक्तं जिनशासने॥
(३७) नाऽभविष्यद् धर्मो हि गतिमन्तोऽप्यपुद्गलाः। लोकाकाशमतिक्रम्य चालयन्तः परत्र वै॥
888888888888888888888888888888888888888888888
(३८)
लोकान्तचरमे भागे काचिद् सिद्धशिला वरा। सिद्धास्तत्रैव तिष्ठन्ति श्रीमतामहतां मते॥ 8888888888888
श्रीजैनसिद्धान्तकौमुदी : ७