________________
।
88888888888888
* धर्मस्योपकाराः कथ्यन्ते *
(२३) गतिमन्तः पदार्था ये भूम्यादिपरमाणवः। तेऽपि संमील्य संमील्य भवन्ति कार्यकारिणः॥
(२४)
धर्ममाक्षिप्य सर्वे ते व्याप्नुवन्ति जगत्त्रयम। यथा वैज्ञानिका यानहन्ते गगनाङ्गणम्॥
4888888888888888888888888888888888888888888
(२५) गमने शक्तिमन्तोऽपि मीनाः पीनाः मलीमसाः। जलाधारं विना नैव पदमेक व्रजन्ति ते॥
... (२६) आश्रित्य तु धनं नीरं पोतायन्ते क्षणेन च। धर्मोऽयं चोर्ध्वगमने सर्वेषामुपकारकः॥
(२७) अन्वर्थं भजते नाम गतौ प्रत्युपकारकः। | उपयोगितापि धर्मस्य दिङ्मात्रेण निरूपिता॥ 888888888888888888888886RSA
श्रीजैनसिद्धान्तकौमुदी : ५
8888888888888888888888888888888888888888888888888