________________
४४४४४४४
४४४४४४४४४४४४ 388
(१७) तेन पर्यायवानात्मा घटते निर्दोषं लक्षणं चेदं लक्ष्येषु दर्शितं मया ॥
द्रव्यलक्षणम् ।
(१८) प्राथम्यं धर्मद्रव्यस्य युक्त्या च विनिवर्णितः । अधुना लक्षणं तस्य क्रियते तन्निशम्यताम् ॥ (१९) जगतां धारणाद् धर्मः कथितः पूर्वसूरिभिः । ध्रियते येन भूम्यादि धर्मोऽसौ साधुनामभाक् ॥ (२०) सर्वेषां सम्मतमिदं निर्विवादेन दर्शितम् । जपादिध्यानज्ञानादिः तत्रापि
प्रविलीयते ॥
(२१) पुद्गलाऽपुद्गलाः सर्वे गतिमन्तो जिनागमैः । विना क्रियां गतिर्नास्ति नैव प्राप्तिः परत्र च ॥
(२२) एषा व्याप्तिर्न्यायग्रन्थे स्वीकृता न्यायवेदिभिः । वस्तुस्वभावो धर्मो हि भाषितो जिनशासने ॥
88888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ४