________________
SABREREBBBBBBBBBBBBBBBBBBBBBBBB
| कृते गुणे च रपरे धर्मशब्दो निरुपितः। धर्मश्च सेवितो नित्यं धर्मो रक्षति सर्वदा॥
चतुरः पुरुषार्थान् हि प्रयच्छति सुसेवितः। तथापि विकला लोका नाश्रयन्ति च सर्वदा॥
888888888888888888888888888888888888888883]
धर्मात्तपति सूर्यायोऽयं धर्माद् धरति भूरियम्।। धर्माचलति लोकालोऽयं, धर्मो जागर्ति निद्रिते॥
(१४) महती धर्ममहिमा कथिता जिनपुङ्गगवैः। तथापि विह्वलो लोको, मुधा धावति सर्वतः॥
88888888888888888888888888888888888888888888888
शुक्लादयो गुणाः सर्वे वर्तन्ते भूतलादिषु। परिवर्तनशीलास्ते तेनैति च पर्यायिण॥
अपौद्गलिक जीवोऽपि सोऽपि ज्ञानगुणान्वितः। * कर्मणां वशगो भूत्वा नानायोनिषु जायते॥ SABREREREREREREBBERPERBERES
श्रीजैनसिद्धान्तकौमुदी : ३