________________
माम
RRRRR8888888888888888888888888
. (६३८) |संस्थानं मयका प्रोक्तं दृष्टान्तेन समन्वितम्। एवं पञ्चविधो भेदोऽप्यपरस्यापि दृश्यते॥
क खण्डश्च प्रतरश्चापि, चूणितोऽप्नुताटिकः।
कारिकानामको भेदः पञ्चमः परिकीर्तितः॥
88888888888888888888888888888888888888888888
| स्थाली तुल्यो भवेत् खण्डः शर्कराभिर्विनिर्मितः। प्रतरो दृश्यते भूयान् तटिनीनां तटादिषु॥
(६४१) यन्त्रेण चूर्णितं धान्यं वज्रलेपं शिलोद्भवम्।। तटिन्यास्तटिनी सा हि, कारिका पञ्चमा मता॥
--(६४२)
षडविधः कथितो वर्णः शुक्लो नीलस्तथा कृष्णः पीतो हरित एव च। ® कपिशश्चित्रकश्चेति गुणाः पौद्गलिका इमे॥
38888888888888888888888888888888888888888888888888888888888888)
षड्विधोऽपि रसस्तत्र मधुरादिप्रभेदतः। [षड्विधो हि रसो भूमौ तोये मधुर एव च॥ B8888888888888888886386888888888888
श्रीजैनसिद्धान्तकौमुदी : १०८