________________
88888888888888888888ങ്ങൾ
88888888888888888888888888888888888
(६३२)
संस्थानं पञ्चधाप्रोक्तम् वादरावयवानां च क्रमेण स्थापना हि सा। | संस्थानं तद् वदन्त्येव वस्तुतत्त्वगेवषिणः॥
. (६३३) द्वितीय वर्तुलाकारं नारङ्गादिफलादिषु। कदम्बकुसुमे वृत्तं बहुधा हि समीक्ष्य ते॥
(६३४) त्रिभुजं च त्रिकोणं च यन्त्रादौ चाग्निकुण्डके। ऋत्विग्भिः क्रियते युक्त्या देवाराधनतत्परैः॥
888888888888888888888888888888888888888888888)
चतुरस्रं चतुर्भागं समानं भवनादिषु। प्राङ्गणे वाससां भागे कुर्वन्ति मुनयोऽपि च॥
(६३६) मुनीनां च सतीनां हि सर्वा हि मुखवस्त्रिका। | चतुरस्रा भवन्त्येव, श्रीमतां भवनानि च॥
(६३७) आपतो राजमार्गो हि परिधानं तथैव आपतानि त्वनन्तानि वस्तून्यपि बहनि 8888888888888
श्रीजैनसिद्धान्तकौमुदी : १०७