________________
8888888888888888888888
8888888888888888
(६२०) बहुना रुक्षभागेन स्निग्धेनाल्पीयसा पुनः। बन्धो वै दृश्यते लोके स्निग्धैः स्निग्धैर्न चेतरैः॥
(६२१) पाषाणे कर्कशो बन्धः धृते स्निग्धश्च दृश्यते। यो भागो बहुलो यस्य तन्नाम्नासौ निगद्यते॥
(६२२) धृतं हि पार्थिवं ज्ञेयं गन्धस्तत्रोपलभ्यते। जलीयेन च तद्बन्धः तद्बन्धो द्रवत्वं तत्र वर्तते॥
(५२३) जलं द्रवत्ववद् वस्तु स्पन्दते सततं हि तत्। ऋते शैत्यात् धृतं प्रायो द्रवत्येव न संशयः॥
(६२४) तैलादयः स्नेहवन्तः स्निग्धबन्धाः प्रकीर्तिताः। पाषाणप्रमुखाः रूक्षाः कर्कशाः कठिनाश्च ते॥
(६२५) महान् हि विषयश्चायं दिङ्मानं भयकेरितम्।
जैनागमे बन्धवादो विस्तरेण निरूपितः॥ BAS8888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १०५
888888888888888888888ണ്