________________
8888888888888888
(६१४) सर्वे पौद्गलिका ज्ञेयाः सदैव परिणामिनः। नानारूपधराः सन्ति क्रियावन्तो निरन्तरम्॥
8888888888888888888ങ്ങി
| कालक्रमेण ते चापि ह्रस्यन्ति विकसन्ति च। संकोचश्च विकासश्च द्वौ विद्येत निरन्तरम्॥
(६१६) क्रिया रूपादयो यत्र पुद्गलाः कथिता बुधैः। दशधा परिणामोऽपि गणितो जैनसूरिभिः॥
(६१७) नानाविधोऽपि परिणामो विलयं याति तत्र वै। रूक्षस्निग्धप्रभेदेन बन्धनं द्विविधं मतम्॥
(६१८) ॐ पार्थिवानामपां चापि भूयांसः परमाणवः। * स्निग्धाः सन्ति कठिनाश्चवस्तुधर्मस्वभावतः॥
8888888888888888888888
विना बन्धं न संघातो वादरो नैव जायते।
परमाणवो जलानाञ्च स्निग्धाःसर्वेश्च स्वीकृताः॥ BABASS 888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १०४