________________
6868888888888888888888888888888888888888888888888]
88888888888888888888888888888888
(५६७) of कापोती लेश्ययालीढो नरो कामातुरोऽधिकः। | न जिह्वेति कुतः क्वापि कामिनीकामलालसः॥
. (५६८) आयनस्तैजसीं लेश्यां पावकस्य सहोदरः। | स्वात्मानं च पर वापि भस्मसात् कुरुतेतराम्॥
(५६९) शिक्षितारं गुरुं वृद्धं विश्ववंद्यमपि ध्रुवम्। तेजोलेश्याधरोजीवो मङ्खलीतनयो यथा॥
(५७०) | करुणासिन्धुं महावीरं शक्रेज्यमादकं गुरुम्। | तं चापि पीऽयामास दग्धवान् तस्य सेवकम्॥
(५७१) स जानन दत्तवान् तस्मै तेजोलेश्याविधीन वरान्। कारयंश्च क्रियां सर्वां तच्चाटुवचनेन च॥
88888888888888888888888888888888888888888888
| सिद्धलेश्यस्त्वसौ मूढः ख्यापयन् स्वं च सर्वगम्। | लभमानः प्रतिष्ठां च संचयन शिष्यमण्डलीम्॥ B8888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६६