________________
8888888888888888888888
888888888888888
(५६१) अयाचिताश्च यच्छन्ति धनानि जलदा इव। जन्मनैव त्वनाधीतं नकारं निष्ठुरं वचः॥
(५६२) परार्थाय धनं स्वीयं गणयन्ति न चात्मनः। मातु वसुन्धरायाः स्वं, भोक्तारो रक्षका वयम्॥
(५६३) विशुद्धयाऽनया सत्या वरया भावनया पुनः। समर्प्यन्ति च दीनेभ्यः परं यान्ति शिवं पदम्॥
(५६४) लेश्या भेदो मया चेह संक्षेपेण निरूपितः। कापोती तेज सी लेश्या मा भूत् कस्यापि कर्हिचित्॥
8888888888888888888888RSRSRSR888888888888888
ककणां च भोक्ता वै, वसन् क्वापि वने गृहे कपोत्यां सततं सक्तो न जहाति क्षणं च ताम्॥
कौतुकं तु तया सार्धं वितन्वानो निरन्तरम्। | तस्याः पुनः सदा नृत्यं भाणाली च दर्शयन्॥छ| 88888888888888
श्रीजैनसिद्धान्तकौमुदी : ६५