________________
88888888888888888888888888888888888888888888888
8888888888888888888888888888888
(५५५) से पद्मा शुक्ला लेश्या चान्वर्था शिवदायिनी। विसर्पति पद्मभ्यः सौरभं सरसं स्वतः॥
(५५६) निर्गन्धां च दिशं सद्यः सुगन्धां कुरुते सदा। पिबन्ति भ्रमराः कामं गन्धवाहो हरत्यलम्॥
__ (५५७) न कापि न्यूनता तत्र भूषयन्ति सरोवरान्। तादृशाः पुरुषा लोके भवन्ति हितकारिणः॥
(५५८) सुजन्मनः फलं नित्यं लभन्ते विषयेषु च। प्रान्ते सुराणां लोके च, भवन्ति च महर्धिकाः॥
888888888888888888888888888888888888888888888
| कायेन मनसा वाचा मार्गस्थास्तरवो यथा। सर्वेभ्यश्चोपकर्तारो नयन्ति सफलं
ब्रुवते मधुरां वाचं प्रणमन्ति सदागमान्।
गहित्वा परसंतापं वृक्षवत् प्रीणयन्त्यलम्॥ B8888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६४