________________
388888888888888888888888888888
(५४९) सात्त्विकश्चापरः प्रोचे, च्युतानि बहुलानि वै । आस्वादयध्वमेतानि सरसानि फलानि च ॥
BRUKERS
(५५०) अनेनाऽनुमिताः सर्वे लेश्यावन्तो महाजनाः । कृष्णलेश्याधरा जीवाः घ्नन्ति कार्यं महात्मनाम् ॥
(५५१)
यथा पाकगता उग्राः पापिनो यमकिङ्कराः । सुखदेष्वपि चान्येषु सूद्यमेषु वरेषुच ॥
(५५२) तान् हित्वा चोग्रकर्माणो वर्वाराः विश्ववैरिणः । अकारणं धनं कान्तां बालान् वृद्धान् तुदन्ति च ॥
भारतो
प्रजापालनतत्परः ।
(५५३) भारतो देश: नवं नवं सदुद्योगं तनुते दैन्यशोषकम् ॥ (५५४) पाककृतान् महाघोरानपराधान् सहते मुदा । लभते विश्वसम्मानं सुनीतिं पालयन् सदा ॥
88888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ६३