________________
888888888888888888888888888888886880
| कृष्णलेश्याभवो जीवः गच्छन् चापरलेश्यकैः। | मार्गे रसालमालोक्य फलैः पक्वैः नतं धराम्॥
(५४४) फलार्थिनो जनाः सर्वे सद्यः फलजिघृक्षवः। मिथस्ते वार्तयामासुः केनोपायेन गृह्यताम्॥
88888888888888888888888888888888888888888
| कृष्णलेश्यी तथा प्राह विमर्शः किं विधीयते। वयं कुठारवन्तः स्मः छित्वा सद्यो निपात्यताम्॥
88888888888888888888ിട്
| परः प्रोवाच नैतत्ते वचनं रोचते सखे। | फलानि सन्ति शासु तासु चैकैव छिद्यताम्॥
(५४७) परो जगाद शाखाऽस्य महती चास्ति तयाऽनु किम्। फलार्थिनो वयं सर्वे दण्डिनः साधवो यथा॥
(५४८) दण्डेन पातयामो द्राक् फलानि प्रचुराणि च। | शाखाकर्तनऽस्माकं नास्ति किञ्चित् प्रयो SAERBURURIKAERERERURALalala.
श्रीजैनसिद्धान्तकौमुदी : ६२