________________
888888888888888888888888888888888888888888888
8888888888888888
(५३७) निर्गुणानां पापानां सतां विश्वोपकारिणाम्। स्वभावो जन्मना भिन्न: कट्वी तुम्बी सुधामृतम्॥
(५३८) अलं भूरि प्रसङ्गेन विदांकुर्वन्ति सूरयः। महतापि प्रयत्नेन स्वभावो दुरतिक्रमः॥
(५३९) वानुरूपास्ताः सर्वाः संभवन्ति शरीरिणाम्। सात्त्विका राजसाः केचन बहवस्तामसाः हि ते॥
(५४०) . आत्मनः परिणामश्च नैकधाः सन्ति विश्रुताः। सत्त्वानुगाश्च षड्लेश्या: गणिताः तीर्थनायकैः॥
___ (५४१) ष्णादयश्चतस्रस्ताः न वरा दुःखदा मताः। पदमा शुक्ला उभे श्रेष्ठे जीवानां हितकारिके।
(५४२) . - पुनश्लभ्यन्ते जीवे शुक्लादिवजित। ताः कार्येणाऽनुमीयन्ते धूमेन पावको यथा॥ B8888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६१
888888888888888888888.