________________
8888888888888888
888888888888888888888888888888888888888888888888
गन्तव्यं निजस्थानं प्रयान्ति निश्चितावधौ। ॐ तिर्यक् समो यथा मागौ भुवने भवतो ध्रुवम्॥
(५३२) मनोयोगो वचोयोगः कार्ययोगस्तथैव च। | शुभं वाऽप्यशुभं कार्यं त्रिभिर्योगैः प्रजायते॥
(५३३) ॐ त्रयो योगा भवन्त्येव सर्वेषां जीवधारिणाम्। प्रकृत्या सुभगाः सन्तो विश्वेषामुपकारिणः॥
(५३४) प्रयोजनं विना केऽपि दृश्यन्ते जीवघातिनः। गच्छन्तो मार्गगान् जीवान् निघ्नन्ति निरागसान्॥
(५३५) | मैनिका जलगान् जीवान जलमीनोपजीविनः। नैव हानिकरान् कस्य ते तान् घ्नन्ति पिशाचवत्॥
(५३६) धानुष्कास्ते मृगान् दीनान् तृणमात्रोपजीविनः। निर्गृहान् वनगान् त्रस्तान् विघ्यन्ति धनुषा नु किम्॥
888888888888888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६०