________________
४४४४४४४४४8888888888888888
(५२५) सूर्याश्चन्द्रमसस्तारा ज्योतिष्काः परिकीर्तिताः । द्योतयन्तो जगत्सर्वं द्योतमाना भ्रमन्ति ते ॥
(५२६) चमत्कारकराः केऽपि भयदाश्च निवसन्ति यथाकामं चैत्ये चोपवने
शिवंकराः । वरे ॥
(५२७) पर्याप्तीतरभेदेन ते देवा द्विविधा मता । का पर्याप्तीति जिज्ञासा जायते हि विवेकिनाम् ॥
(५२८) पर्याप्तिरात्मनः शक्तिः कथिता ज्ञानसिन्धुभिः । षड्भेदेन सा भिन्ना, नाम्ना कार्यविधायिनी ॥
(५२९) सर्वे चामी समुद्घाताः सलेश्याश्च सयोगिनः । तीर्थाधीशस्य कल्याणं जायते हितकारकम् ॥
(५३०) समुद्घातेन सर्वे ते व्रजन्ति सन्निधिं प्रभोः । यथा तीव्रादिगतयो वाहनानां भवन्ति वै ॥
388888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ८