SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ - 888888888888888888888 B8888888888888888888888888888888 (५०७) ते द्विधा पुनराख्या ताः सूक्ष्मावादरभेदतः। * अग्राह्या इन्द्रियैः सूक्ष्माः, ग्राह्या ये वादरा मताः॥ (५०८) | पञ्चानामणवः सूक्ष्माः महतापि प्रयत्नतः। रूपादिगुणवन्तोऽपि नो गृह्यन्ते सकर्णकैः॥ (५०९) अणवो मध्यसूक्ष्मा ये गवाक्षान्तरचारिणः । | गृह्यन्ते चक्षुषा ते तु स्थूलाऽभावान्न भोगिनः॥ (५१०) पृथिव्याद्यास्तु ये जीवा वादरा स्पष्टगामिनः। स्पृश्यन्ते चापि पीयन्ते स्पृष्टास्तापहाराश्च ते॥ (५११) गर्भजागर्भजा जीवाः सन्त्यत्र द्विविधा क्षितौ। ॐ मनुजाः पशवश्चैते गर्भादेव समुद्भवाः॥ (५१२) पोतजा अण्डजा ये च भूयांसश्च सरीसृपाः। एते न गर्भजा जीवाः पोतजा परिकीर्तिताः॥ 8888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ८६ 8888888888888888888888888888888888888888888888 ।
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy