________________
-
888888888888888888888
B8888888888888888888888888888888
(५०७) ते द्विधा पुनराख्या ताः सूक्ष्मावादरभेदतः। * अग्राह्या इन्द्रियैः सूक्ष्माः, ग्राह्या ये वादरा मताः॥
(५०८) | पञ्चानामणवः सूक्ष्माः महतापि प्रयत्नतः। रूपादिगुणवन्तोऽपि नो गृह्यन्ते सकर्णकैः॥
(५०९) अणवो मध्यसूक्ष्मा ये गवाक्षान्तरचारिणः । | गृह्यन्ते चक्षुषा ते तु स्थूलाऽभावान्न भोगिनः॥
(५१०) पृथिव्याद्यास्तु ये जीवा वादरा स्पष्टगामिनः। स्पृश्यन्ते चापि पीयन्ते स्पृष्टास्तापहाराश्च ते॥
(५११) गर्भजागर्भजा जीवाः सन्त्यत्र द्विविधा क्षितौ। ॐ मनुजाः पशवश्चैते गर्भादेव समुद्भवाः॥
(५१२) पोतजा अण्डजा ये च भूयांसश्च सरीसृपाः। एते न गर्भजा जीवाः पोतजा परिकीर्तिताः॥ 8888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ८६
8888888888888888888888888888888888888888888888
।