________________
३४४४४४४४४ ४४४४ ४४ めじめと
(५१३)
उद्भिज्य सम्भवा जीवा लतावेणप्ररोहकाः । छत्राकाराश्च भूयांसो वर्षाकाले समुद्भवाः ॥ (५१४) ते तु नो गर्भजा नापि पोतजा नापि वै पुनः । उद्भिज्य जगतीं जाता उद्भिजास्तेन चेरिताः ॥
(५१५) आकाशस्य लता पीता वृक्षस्योपरि प्रेक्ष्यते । सा नोद्भिजा न वा पोता प्रसरन्ती च सर्वतः ॥
(५१६)
सा स्वयं प्रभवावल्ली शोथरोगहरा मता । इत्थं च बहवो जीवा जीवन्ति प्रभवन्ति च ॥
(५१७) गतिगादेवास्तथा
अनेक
नारकसम्भवाः ।
पुनः ॥
गर्भजादिविभिन्नास्ते चौपपातिनः
(५१८) न वहन्ति पुनर्गर्भं देव्यः स्वर्गनिवासिनाम् । यौनिकं वापि नो भोगं पुत्रवत्यो भवन्ति वै ॥
3888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ८७