________________
BBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBB
(४८९) चरमः क्षायिको भावोऽनन्तानन्तफलप्रदः। भावोऽवस्था विशेषो हि न चैवान्यासकस्त्विह॥
___दर्शयामि क्रमेणैव दर्शिता: पूर्व सूरिभिः यथा हि वार्षिकं तोयं निर्मलं पतितं दिवः। सहसा मलिनायते, कोऽपि पातुं न वाञ्छति॥
(४९१) ------ वर्षाकाले शनैति, कियान शाम्यते वै रजः। तच्चोपशमिक वारि पातुं योग्यं विलोक्यते॥
(४९२) आयाते तु शरत्काले सर्वदोषविशोधके। धवलं दृश्यते तोयं तत्र स्नान्ति पिबन्ति तत्॥
(४९३) तथापि विद्यते तत्र मलांशश्चाति सूक्ष्मकः। o कतकचूर्णक्षेपेण जातं मोक्तिकसन्निभम्॥
(४९४) इदं हि क्षयिकं वारि सर्वरोगनिवारकम्। कतकशोधितं तेन पिबन्ति यमिनो जनाः॥ 88888888888888
श्रीजैनसिद्धान्तकौमुदी : ८३
88888888888888888888888888888888888888888888
8888888888888888888888888888888888888888888