________________
888888888888888888888888888888888888888888
888888888888888888888888888888888
(४८३) सौम्या वाणी प्रयोक्तव्या सर्वेभ्यः सौख्यदायिनी। गदेन शस्त्रक्षतं नष्टं, वागविद्धं न कदाचन।
___ (४८४) शब्दादिपरिभोगाय रचितानीन्द्रियाणि वै। • विरागो भुञ्जमानोऽपि नात्मानं परिवेष्टते॥
(४८५) ॐ योगिनः किं न खादन्ति नेक्षन्ते ब्रुवते न किम्। निर्विकारा हि कुर्वाणा न बध्नन्ति शिवं निजम्॥
(४८६) संवदध्वं जनाः शश्वत् संवदध्वं मिथः सदा। कुर्वन्तः सर्वदा चैव, न क्वापि जायते क्षतिः॥
(४८७) | विशुद्धश्चेतनो दिव्यो ज्ञानराशिर्निरञ्जनः। तं प्रेक्षध्वं न बन्धोऽस्ति जीवन मुक्तो भ्रमिष्यसि॥
(४८८) चतुर्विधश्च भावो हि कर्मणां कथितो जिनैः।
औदिकश्चौपशमिकः, क्षायोपशमिकस्तथा॥ 88888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ८२
88888888888888888888888888888888888888888888