________________
व्यवहरन्ति जना येन मिथ आदानप्रदानतः। व्यवहारो नयश्चासौ ज्ञानिनैव प्रवर्तितः॥
(४१२) | त्रिभिरेव नैतत् सर्वं, कार्य चलति देहिनाम्। संकोचो नेह विद्येत, प्रतिबन्धो न वा पुनः॥
(४१३) ऋजुसूत्रादयोऽप्यन्ये संकोचेन प्रवर्तकाः । शार्कटिकः स्तोकमादाय यथा भ्राम्यति नृध्वनि॥
FERB888888888888888888888888888888888888888888
888888888888888888888
ऋजुसूत्राल्पविषयः शब्दाख्यविषयो नयः। | शाब्दिकाः पण्डिताः सर्वे शब्दमानगवेषकाः॥
घटे हि घटते यस्मिन् काले वा चेष्टते पुनः। • यथार्थो हि घटश्चास्ति परश्चञ्चासहोदरः॥
पाचको हि यदा पाकं करोति रन्धनादिकम्।
पाचकः पाठक: सैव पाचयन् पाठयन् सद्य॥ BARS88888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ७०