________________
8888888888888888888888888888888888888888888
ശങ്ങൾ തങ്ങൾ ശ
(३९३) साध्यसाधनयोर्यत्र साहचर्यं न निश्चितम्। तं दृष्टान्तं कथं प्रज्ञः कर्तुमीहेत यत्नतः॥
(३९४) हृदो हि वह्निमानस्ति सततं धूमदर्शनात्। हिमादिमध्यगो दी| यथा मानसरोवरः॥
(३९५) बाधसत्प्रतिपक्षे च द्वौ दोषौ पृथङ्मतौ। हेतुना चापरेणैव साध्याऽभावो हि साध्यते॥
88888888888888888888888888888888888888888888)
न तु वा केवलेनैव विदन्तु स्याद्विपश्चितः। पक्षे हेतोस्तु सत्तैव नैव बाधे तु वर्तते॥
अनुमतेर्बाधको बाध: कविभिः परिकीर्तितः। हृदो हि वह्निमानस्ति, सदा धूमविलोकनात्॥
___ (३९८) प्रमाणं च नयश्चापि भिन्नौ भिन्नौ प्रकीर्तितौ। प्रत्यक्षादि प्रमाणानि विभिन्न विषयाणि वै॥ 8888888888888
श्रीजैनसिद्धान्तकौमुदी : ६७