________________
888
४४४४४४४४४४४
(३८७)
कपालद्वयसम्भवात् ।
घटोऽनित्यस्तु ज्ञातव्यः घटोऽनित्यः सदा ज्ञेयः कुम्भकारप्रयत्नतः ॥
(३८८)
अनुमाता कुशलो नायं साध्याऽभावस्य साधकः । उपन्न्यस्यति यो हेतुं त्वनुमति कुरुते सुधीः ॥ (३८९) साध्यसिद्धिर्न येन स्याद् दोष एवोपतिष्ठते । अकिञ्चित्करश्चासौ हेत्वाभासाः प्रकीर्तिताः ॥
(३९०) साध्यरहितः पक्षः बाधदोषो महाहदो वह्निमान् हि, धूमस्तोमविलोकनात् ॥
निगद्यते ।
(३९१) केऽपि व्याप्तिं परामर्शं बध्नन्ति दुष्टहेतवः । बाधदोषस्तु साक्षाद्धि त्वनुमानस्य बाधकः ॥ (३९२) कार्येण चानुमीयन्ते कारणानि सतां मते । ऋते कार्यात् कुतः शङ्का त्वनुमानस्य जायताम् ॥
४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : ६६