SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सम्यग्दर्शनवर्णनम् । नास्यासिद्धं निरीहत्वं धर्मादेशादिकर्मणि । न्यायादक्षार्थकांक्षाया ईहा नान्यत्र जातुचित् ।। २२४॥ ननुनेहाविनाकर्म, कर्मनेहां विना क्वचित् । तस्मानानीहितंकर्म स्यादक्षार्थस्तु वा नवा ॥ २२८॥ नैवं हेतोरतिव्याप्तेरारादाक्षीणमोहिषु । बन्धस्य नित्यतापत्तेर्भवेन्मुक्तेरसम्भवः ।। २२६ ॥ ततोऽस्त्यन्तःकृतो भेदः शुद्धेनांशांशतत्रिषु । निर्विशेषात्समस्त्वेष पक्षो माभूद्वहिः कृतः ॥ २३१ ।। किञ्चास्ति यौगिकी रूढिः प्रसिद्धा परमागमे ।। विना साधुपदं न स्यात्केवलोपत्तिरजसा ।। २३५ ।। तत्राकूवमिदं सम्यक् साक्षात्सर्वार्थदार्शना। क्षणमस्ति स्वतः श्रेण्यामधिरूढस्य तत्पदम् ॥ २३३ ।। यतोऽवश्यं स सूरि पाठकः श्रेण्यनेहसि। कृत्स्नचिन्तानिरोधात्मलक्षणं ध्यानमाश्रयेत् ॥ २३६ ।। ततः सिद्धमनायासात्तत्पदत्वं तयोरिह । नूनं वाह्योपयोगस्य नावकाशोस्ति तत्र यत् ॥ २३५॥ न पुनश्चरणं तत्र छेदोपस्थापना वरम् । प्रागादाय क्षणं पश्चात्सूरिः साधुपदं श्रयेत् ॥ २३६॥ उक्तं दिग्मात्रमत्रापि प्रसङ्गाद्गुरुलक्षणम् । शेषं विशेषतो ज्ञेयं तत्स्वरूषं जिनागमात् ॥ २३९ । धर्मो नीचपदादुञ्चैः पदे धरति धार्मिकम् । .. तत्रांजवंजवो नीचैः पदमुच्चैस्तदत्ययः ॥ २३४ा ... सम्यग्दृग्ज्ञप्तिचारित्रं धर्मो रत्नत्रयात्मकः । तत्र सदर्शनं मूलं हेतुरद्वैतमेतयोः ॥ २३८ ।। ततः सागाररूपो वा धर्मोऽनागार एव वा। सहक पुरस्सरो धर्मो न धर्मस्तद्विना कचित् ॥ ७ ॥ १ दिवत् इति पाठः 'ख' पुस्तके पश्चाध्याय्याञ्च । २ संसारः। ३ संसारनाश:: मोक्षः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy