________________
सम्यग्दर्शनवर्णनम् । संति संज्वलनस्योच्चैः स्पर्द्धकाः देशघातिनः । तद्विपाकोस्त्यमन्दो वा मन्दो हेतुः क्रमाद्वयोः ॥ २०३ ॥ संक्लेशस्तक्षतिर्नूनं विशुद्धिस्तु तदक्षतिः । सौपि तरतमस्वांशैः साप्यनेकैरनेकधा ॥ २०॥ अस्तु यद्वा न शैथिल्यं तत्र हेतुवशादिह । तथाप्येतावताचार्यः सिद्धो नात्मन्यतत्परः ॥ २०१॥ तत्रावश्यं विशुद्धयंशस्तेषां मन्दोदयादिह । संक्लेशांशोऽथवा तीव्रोदयानायं विधिः स्मृतः ॥ २०६॥ किन्तु देवाद्विशुद्धयंशः संक्लेशांशोथ वा क्वचित् । तद्विशुद्धेर्विशुद्धयंशः संक्लेशांशादयं पुनः ॥ २०२॥ तेषां तीब्रोदयात्तावदेतावानत्र बाधकः । सर्वतश्चेत्प्रकोपी च नापराधोस्त्यतोपरः ।। २०६॥ तेनात्रैतावता नूनं शुद्धस्यानुभवच्युतिः। कर्तुं न शक्यते यस्मादत्रास्त्यन्यः प्रयोजकः ।। २०८ ॥ हेतुः शुद्धात्मनो ज्ञाने शमो मिथ्यात्वकर्मणः । प्रत्यनीकस्तु तत्रोच्चैरशमस्तस्य व्यत्ययात् ॥ २१६।। दृग्मोहेऽस्तंगते पुंसः शुद्धस्यानुभवो भवेत् । न भवेद्विघ्नकरः कश्चिञ्चारित्रावरणोदयः ॥ २११।। नचाकिश्चित्करश्चैवं चारित्रावरणोदयः। 'दृग्मोहस्य क्षतेनालमलं स्वस्य कृते च यः ॥ २२ ॥ कार्यं चारित्रमोहस्य चारित्राच्च्युतिरात्मनः।। नात्मदृष्टस्तु दृष्टित्वान्न्याय्यादितरदृष्टिवत् ॥ २१२ ॥ यथा चक्षुः प्रसन्नं वै कस्यचिदैवयोगतः। इतरत्राक्षतापेऽपि दृष्टाध्यक्षान्न तत्क्षतिः ॥ २१॥ १ सक्केशः । २ सा अपिविशुद्धिः । १ वैयरीत्यात् ।