________________
सम्यग्दर्शनवर्णनम् । सहासंयमिभिर्लोकैः संसर्ग भाषणं रतिम् । ...... कुर्यादाचार्य इत्येकेनासौ सूरिनचाहतः ॥ १७ ॥ संघसम्पोषकः सूरिः प्रोक्तः कैश्चिन्मतेरिह। . धर्मादेशोपदेशाभ्यां नोपकारोऽपरोऽस्त्यतः ॥ १७८ यद्वा मोहात्प्रमादाद्वा कुर्याद्यो लौकिकी क्रियाम् | तावत्कालं स नाचार्योऽप्यस्ति चान्तव्रताच्च्युतः ॥ १४॥ .. इत्युक्तव्रततपःशीलसंयमादिधरो गणी । नमस्यः स गुरुः साक्षात्तदन्यो न गुरुर्गणी ॥ १८९ ॥ उपाध्यायः स साध्वीयान् वादी स्याद्वादकोविदः । वाग्मी वाग्ब्रह्मसर्वज्ञः सिद्धान्तागमपारगः ॥ १८१ ॥ कविः प्रत्यग्रसूत्राणां शब्दार्थैः सिद्धसाधनात् । गमकोऽर्थस्य माधुर्ये धुर्यो वक्तृत्ववर्त्मनाम् ।। १८३ ।। उपाध्यायत्वमित्यत्र श्रुताभ्यासोस्ति कारणम् । यदध्येति स्वयं चापि शिष्यानध्यापयेद्गुरुः ॥ १८॥ शेषस्तत्र व्रतादीनां सर्वसाधारणो विधिः । कुर्याद्धर्मोपदेशं स नादेशं सूरिवत्कचित् ॥ १८५॥ तेषामेवाश्रमं लिङ्गं सूरीणां संयमं तपः। आश्रयेत् शुद्धचारित्रं पश्चाचाारं स शुद्धधीः ॥ १८१॥ मूलोत्तरगुणानेव यथोक्तानाचरेच्चिरम् । परिषहोपसर्गाणां विजयी स भवेद्बुवम् ॥ १८ ॥ अत्रातिविस्तरेणालं नूनमन्तर्बहिर्मुनेः । शुद्धवेषधरो धीरो निम्रन्थः स गुणाग्रणीः ॥ १८॥ उपाध्यायः समाख्यातो विख्यातोस्ति स्वलक्षणैः । । अधुना साध्यते साधोर्लक्षणं सिद्धमागमात् ॥ १८८ ॥ मार्ग मोक्षस्य चारित्रं सहग्ज्ञप्तिपुरस्सरम्। 0 साधयत्यात्मसिद्धयर्थं साधुरन्वर्थसंज्ञकः ॥ १६वा १ गुणनिष्पन्ननामा ।
५
ला
मं