________________
सम्यग्दर्शनवर्णनम् ।
नन्वावृतिद्वयं कर्म वीर्यविध्वंसि कर्म तत् । अस्ति तत्राप्यवश्यं वै कुतः शुद्धत्वमत्र चेत् ॥ १५॥ सत्यं किन्तु विशेषोस्ति प्रोक्तकर्मत्रयस्य च । मोहकर्माविनाभूतं बन्धसत्त्वोदयक्षयम् ॥ १५५ ॥ तद्यथा बध्यमानेस्मिन् तद्वन्धो मोहबन्धसात् ।' तत्सत्वे सत्वमेतस्य पाके पाकः क्षये क्षयः ।। १५॥ नोह्यं छद्मस्थावस्थायामर्वागेवास्तु तत्क्षयः। अंशान्मोहक्षयस्यांशात्सर्वतः सर्वतः क्षयः ॥ १५० ।। नासिद्धं निर्जरा तत्त्वं सद्दृष्टेः कृस्नकर्मणाम् । आदृग्मोहोदयाभावात्तच्चासंख्यगुणा क्रमात् ।। १५ ।। ततः कर्मत्रयं प्रोक्तमस्ति यद्यपि सांप्रतम् । रागद्वेषविमोहानामभावाद्गुरुता मता ॥ १५८ ॥ - * अथास्त्येकः स सामान्यात्सद्विशेषात्रिधामतः । एकोप्यग्निर्यथा तार्यः पार्योदाय॑स्त्रिधोच्यते ॥ then आचार्यः स्यादुपाध्यायः साधुश्चेति त्रिधागतिः। स्युर्विशिष्टपदारूढास्त्रयोपि मुनिकुञ्जराः ॥ १६१॥ एको हेतुः क्रियाप्येका विधश्चैको बहिः समः। । तपो द्वादशधा चैकं व्रतं चैकं च पश्चधा ।। १६३ ॥ त्रयोदशविधं चैकं चारित्रं समतैकधा। मूलोत्तरगुणाश्चैको संयमोप्येकधा मतः ॥ १६२॥ परीषहोपसर्गाणां सहनं च समं स्मृतम् । आहारादिविधिश्चैकश्चर्यास्थानासनादयः ॥ १६ ॥ मार्गो मोक्षस्य सदृष्टिः ज्ञानं चारित्रमात्मनः । रत्नत्रयं समं तेषामपि चान्तर्बहिस्थितम् ॥ ६ ॥
१ नो विचारणीयम् । २ 'ख' पुस्तके " क्षये " इतिपाठः । ३ " गुणं " इति पंचाध्यायी पाठः । ४ विहारः ।